Original

उद्धृत्य गङ्गासलिलात्ततो मत्स्यं मनुः स्वयम् ।समुद्रमनयत्पार्थ तत्र चैनमवासृजत् ॥ २२ ॥

Segmented

उद्धृत्य गङ्गा-सलिलात् ततो मत्स्यम् मनुः स्वयम् समुद्रम् अनयत् पार्थ तत्र च एनम् अवासृजत्

Analysis

Word Lemma Parse
उद्धृत्य उद्धृ pos=vi
गङ्गा गङ्गा pos=n,comp=y
सलिलात् सलिल pos=n,g=n,c=5,n=s
ततो ततस् pos=i
मत्स्यम् मत्स्य pos=n,g=m,c=2,n=s
मनुः मनु pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
अनयत् नी pos=v,p=3,n=s,l=lan
पार्थ पार्थ pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अवासृजत् अवसृज् pos=v,p=3,n=s,l=lan