Original

गङ्गायां हि न शक्नोमि बृहत्त्वाच्चेष्टितुं प्रभो ।समुद्रं नय मामाशु प्रसीद भगवन्निति ॥ २१ ॥

Segmented

गङ्गायाम् हि न शक्नोमि बृहत्-त्वात् चेष्टितुम् प्रभो समुद्रम् नय माम् आशु प्रसीद भगवन्न् इति

Analysis

Word Lemma Parse
गङ्गायाम् गङ्गा pos=n,g=f,c=7,n=s
हि हि pos=i
pos=i
शक्नोमि शक् pos=v,p=1,n=s,l=lat
बृहत् बृहत् pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
चेष्टितुम् चेष्ट् pos=vi
प्रभो प्रभु pos=n,g=m,c=8,n=s
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
नय नी pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
आशु आशु pos=a,g=n,c=2,n=s
प्रसीद प्रसद् pos=v,p=2,n=s,l=lot
भगवन्न् भगवत् pos=a,g=m,c=8,n=s
इति इति pos=i