Original

स तत्र ववृधे मत्स्यः किंचित्कालमरिंदम ।ततः पुनर्मनुं दृष्ट्वा मत्स्यो वचनमब्रवीत् ॥ २० ॥

Segmented

स तत्र ववृधे मत्स्यः किंचित् कालम् अरिंदम ततः पुनः मनुम् दृष्ट्वा मत्स्यो वचनम् अब्रवीत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
ववृधे वृध् pos=v,p=3,n=s,l=lit
मत्स्यः मत्स्य pos=n,g=m,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
ततः ततस् pos=i
पुनः पुनर् pos=i
मनुम् मनु pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
मत्स्यो मत्स्य pos=n,g=m,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan