Original

मार्कण्डेय उवाच ।विवस्वतः सुतो राजन्परमर्षिः प्रतापवान् ।बभूव नरशार्दूल प्रजापतिसमद्युतिः ॥ २ ॥

Segmented

मार्कण्डेय उवाच विवस्वतः सुतो राजन् परम-ऋषिः प्रतापवान् बभूव नर-शार्दूल प्रजापति-सम-द्युतिः

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विवस्वतः विवस्वन्त् pos=n,g=m,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
परम परम pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
नर नर pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
प्रजापति प्रजापति pos=n,comp=y
सम सम pos=n,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s