Original

एवमुक्तो मनुर्मत्स्यमनयद्भगवान्वशी ।नदीं गङ्गां तत्र चैनं स्वयं प्राक्षिपदच्युतः ॥ १९ ॥

Segmented

एवम् उक्तो मनुः मत्स्यम् अनयद् भगवान् वशी नदीम् गङ्गाम् तत्र च एनम् स्वयम् प्राक्षिपद् अच्युतः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
मनुः मनु pos=n,g=m,c=1,n=s
मत्स्यम् मत्स्य pos=n,g=m,c=2,n=s
अनयद् नी pos=v,p=3,n=s,l=lan
भगवान् भगवत् pos=a,g=m,c=1,n=s
वशी वशिन् pos=a,g=m,c=1,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
तत्र तत्र pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
स्वयम् स्वयम् pos=i
प्राक्षिपद् प्रक्षिप् pos=v,p=3,n=s,l=lan
अच्युतः अच्युत pos=a,g=m,c=1,n=s