Original

मनुं मत्स्यस्ततो दृष्ट्वा पुनरेवाभ्यभाषत ।नय मां भगवन्साधो समुद्रमहिषीं प्रभो ।गङ्गां तत्र निवत्स्यामि यथा वा तात मन्यसे ॥ १८ ॥

Segmented

मनुम् मत्स्यस् ततो दृष्ट्वा पुनः एव अभ्यभाषत नय माम् भगवन् साधो समुद्रमहिषीम् प्रभो गङ्गाम् तत्र निवत्स्यामि यथा वा तात मन्यसे

Analysis

Word Lemma Parse
मनुम् मनु pos=n,g=m,c=2,n=s
मत्स्यस् मत्स्य pos=n,g=m,c=1,n=s
ततो ततस् pos=i
दृष्ट्वा दृश् pos=vi
पुनः पुनर् pos=i
एव एव pos=i
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
नय नी pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
साधो साधु pos=n,g=m,c=8,n=s
समुद्रमहिषीम् समुद्रमहिषी pos=n,g=f,c=2,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
तत्र तत्र pos=i
निवत्स्यामि निवस् pos=v,p=1,n=s,l=lrt
यथा यथा pos=i
वा वा pos=i
तात तात pos=n,g=m,c=8,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat