Original

द्वियोजनायता वापी विस्तृता चापि योजनम् ।तस्यां नासौ समभवन्मत्स्यो राजीवलोचन ।विचेष्टितुं वा कौन्तेय मत्स्यो वाप्यां विशां पते ॥ १७ ॥

Segmented

द्वि-योजन-आयता वापी विस्तृता च अपि योजनम् तस्याम् न असौ समभवन् मत्स्यो राजीव-लोचन विचेष्टितुम् वा कौन्तेय मत्स्यो वाप्याम् विशाम् पते

Analysis

Word Lemma Parse
द्वि द्वि pos=n,comp=y
योजन योजन pos=n,comp=y
आयता आयम् pos=va,g=f,c=1,n=s,f=part
वापी वापी pos=n,g=f,c=1,n=s
विस्तृता विस्तृ pos=va,g=f,c=1,n=s,f=part
pos=i
अपि अपि pos=i
योजनम् योजन pos=n,g=n,c=2,n=s
तस्याम् तद् pos=n,g=f,c=7,n=s
pos=i
असौ अदस् pos=n,g=m,c=1,n=s
समभवन् सम्भू pos=v,p=3,n=s,l=lan
मत्स्यो मत्स्य pos=n,g=m,c=1,n=s
राजीव राजीव pos=n,comp=y
लोचन लोचन pos=n,g=m,c=8,n=s
विचेष्टितुम् विचेष्ट् pos=vi
वा वा pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
मत्स्यो मत्स्य pos=n,g=m,c=1,n=s
वाप्याम् वापी pos=n,g=f,c=7,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s