Original

तत्र तं प्राक्षिपच्चापि मनुः परपुरंजय ।अथावर्धत मत्स्यः स पुनर्वर्षगणान्बहून् ॥ १६ ॥

Segmented

तत्र तम् प्राक्षिपत् च अपि मनुः पर-पुरंजयैः अथ अवर्धत मत्स्यः स पुनः वर्ष-गणान् बहून्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
तम् तद् pos=n,g=m,c=2,n=s
प्राक्षिपत् प्रक्षिप् pos=v,p=3,n=s,l=lan
pos=i
अपि अपि pos=i
मनुः मनु pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
पुरंजयैः पुरंजय pos=n,g=m,c=8,n=s
अथ अथ pos=i
अवर्धत वृध् pos=v,p=3,n=s,l=lan
मत्स्यः मत्स्य pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
वर्ष वर्ष pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p