Original

उद्धृत्यालिञ्जरात्तस्मात्ततः स भगवान्मुनिः ।तं मत्स्यमनयद्वापीं महतीं स मनुस्तदा ॥ १५ ॥

Segmented

उद्धृत्य आलिञ्जरात् तस्मात् ततः स भगवान् मुनिः तम् मत्स्यम् अनयद् वापीम् महतीम् स मनुस् तदा

Analysis

Word Lemma Parse
उद्धृत्य उद्धृ pos=vi
आलिञ्जरात् आलिञ्जर pos=n,g=m,c=5,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
मत्स्यम् मत्स्य pos=n,g=m,c=2,n=s
अनयद् नी pos=v,p=3,n=s,l=lan
वापीम् वापी pos=n,g=f,c=2,n=s
महतीम् महत् pos=a,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
मनुस् मनु pos=n,g=m,c=1,n=s
तदा तदा pos=i