Original

अथ मत्स्यो मनुं दृष्ट्वा पुनरेवाभ्यभाषत ।भगवन्साधु मेऽद्यान्यत्स्थानं संप्रतिपादय ॥ १४ ॥

Segmented

अथ मत्स्यो मनुम् दृष्ट्वा पुनः एव अभ्यभाषत भगवन् साधु मे अद्य अन्यत् स्थानम् संप्रतिपादय

Analysis

Word Lemma Parse
अथ अथ pos=i
मत्स्यो मत्स्य pos=n,g=m,c=1,n=s
मनुम् मनु pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
पुनः पुनर् pos=i
एव एव pos=i
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
भगवन् भगवत् pos=a,g=m,c=8,n=s
साधु साधु pos=a,g=n,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
अद्य अद्य pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
संप्रतिपादय संप्रतिपादय् pos=v,p=2,n=s,l=lot