Original

अथ कालेन महता स मत्स्यः सुमहानभूत् ।अलिञ्जरे जले चैव नासौ समभवत्किल ॥ १३ ॥

Segmented

अथ कालेन महता स मत्स्यः सु महान् अभूत् अलिञ्जरे जले च एव न असौ समभवत् किल

Analysis

Word Lemma Parse
अथ अथ pos=i
कालेन काल pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
मत्स्यः मत्स्य pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
अलिञ्जरे अलिञ्जर pos=n,g=m,c=7,n=s
जले जल pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
pos=i
असौ अदस् pos=n,g=m,c=1,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
किल किल pos=i