Original

उदकान्तमुपानीय मत्स्यं वैवस्वतो मनुः ।अलिञ्जरे प्राक्षिपत्स चन्द्रांशुसदृशप्रभम् ॥ ११ ॥

Segmented

उदक-अन्तम् उपानीय मत्स्यम् वैवस्वतो मनुः अलिञ्जरे प्राक्षिपत् स चन्द्र-अंशु-सदृश-प्रभम्

Analysis

Word Lemma Parse
उदक उदक pos=n,comp=y
अन्तम् अन्त pos=n,g=m,c=2,n=s
उपानीय उपानी pos=vi
मत्स्यम् मत्स्य pos=n,g=m,c=2,n=s
वैवस्वतो वैवस्वत pos=n,g=m,c=1,n=s
मनुः मनु pos=n,g=m,c=1,n=s
अलिञ्जरे अलिञ्जर pos=n,g=m,c=7,n=s
प्राक्षिपत् प्रक्षिप् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
चन्द्र चन्द्र pos=n,comp=y
अंशु अंशु pos=n,comp=y
सदृश सदृश pos=a,comp=y
प्रभम् प्रभा pos=n,g=m,c=2,n=s