Original

स मत्स्यवचनं श्रुत्वा कृपयाभिपरिप्लुतः ।मनुर्वैवस्वतोऽगृह्णात्तं मत्स्यं पाणिना स्वयम् ॥ १० ॥

Segmented

स मत्स्य-वचनम् श्रुत्वा कृपया अभिपरिप्लुतः मनुः वैवस्वतो ऽगृह्णात् तम् मत्स्यम् पाणिना स्वयम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मत्स्य मत्स्य pos=n,comp=y
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
कृपया कृपा pos=n,g=f,c=3,n=s
अभिपरिप्लुतः अभिपरिप्लु pos=va,g=m,c=1,n=s,f=part
मनुः मनु pos=n,g=m,c=1,n=s
वैवस्वतो वैवस्वत pos=n,g=m,c=1,n=s
ऽगृह्णात् ग्रह् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
मत्स्यम् मत्स्य pos=n,g=m,c=2,n=s
पाणिना पाणि pos=n,g=m,c=3,n=s
स्वयम् स्वयम् pos=i