Original

वैशंपायन उवाच ।ततः स पाण्डवो भूयो मार्कण्डेयमुवाच ह ।कथयस्वेह चरितं मनोर्वैवस्वतस्य मे ॥ १ ॥

Segmented

वैशम्पायन उवाच ततः स पाण्डवो भूयो मार्कण्डेयम् उवाच ह कथयस्व इह चरितम् मनोः वैवस्वतस्य मे

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
भूयो भूयस् pos=i
मार्कण्डेयम् मार्कण्डेय pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
कथयस्व कथय् pos=v,p=2,n=s,l=lot
इह इह pos=i
चरितम् चरित pos=n,g=n,c=2,n=s
मनोः मनु pos=n,g=m,c=6,n=s
वैवस्वतस्य वैवस्वत pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=4,n=s