Original

गमिष्यामि महाप्राज्ञे रोचते मे वचस्तव ।गाश्च मे दास्यते वैन्यः प्रभूतं चार्थसंचयम् ॥ ९ ॥

Segmented

गमिष्यामि महा-प्राज्ञे रोचते मे वचस् तव गाः च मे दास्यते वैन्यः प्रभूतम् च अर्थ-संचयम्

Analysis

Word Lemma Parse
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
महा महत् pos=a,comp=y
प्राज्ञे प्राज्ञ pos=a,g=f,c=8,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
वचस् वचस् pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
गाः गो pos=n,g=,c=2,n=p
pos=i
मे मद् pos=n,g=,c=4,n=s
दास्यते दा pos=v,p=3,n=s,l=lrt
वैन्यः वैन्य pos=n,g=m,c=1,n=s
प्रभूतम् प्रभू pos=va,g=m,c=2,n=s,f=part
pos=i
अर्थ अर्थ pos=n,comp=y
संचयम् संचय pos=n,g=m,c=2,n=s