Original

तत्र स्म वाचं कल्याणीं धर्मकामार्थसंहिताम् ।मयोक्तामन्यथा ब्रूयुस्ततस्ते वै निरर्थकाम् ॥ ८ ॥

Segmented

तत्र स्म वाचम् कल्याणीम् धर्म-काम-अर्थ-संहिताम् मया उक्ताम् अन्यथा ब्रूयुः ततस् ते वै निरर्थकाम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
स्म स्म pos=i
वाचम् वाच् pos=n,g=f,c=2,n=s
कल्याणीम् कल्याण pos=a,g=f,c=2,n=s
धर्म धर्म pos=n,comp=y
काम काम pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
संहिताम् संधा pos=va,g=f,c=2,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
उक्ताम् वच् pos=va,g=f,c=2,n=s,f=part
अन्यथा अन्यथा pos=i
ब्रूयुः ब्रू pos=v,p=3,n=p,l=vidhilin
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
निरर्थकाम् निरर्थक pos=a,g=f,c=2,n=s