Original

किं त्वस्ति तत्र द्वेष्टारो निवसन्ति हि मे द्विजाः ।यथा मे गौतमः प्राह ततो न व्यवसाम्यहम् ॥ ७ ॥

Segmented

किम् तु अस्ति तत्र द्वेष्टारो निवसन्ति हि मे द्विजाः यथा मे गौतमः प्राह ततो न

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
तु तु pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
द्वेष्टारो द्वेष्टृ pos=a,g=m,c=1,n=p
निवसन्ति निवस् pos=v,p=3,n=p,l=lat
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
द्विजाः द्विज pos=n,g=m,c=1,n=p
यथा यथा pos=i
मे मद् pos=n,g=,c=6,n=s
गौतमः गौतम pos=n,g=m,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
pos=i