Original

अत्रिरुवाच ।कथितो मे महाभागे गौतमेन महात्मना ।वैन्यो धर्मार्थसंयुक्तः सत्यव्रतसमन्वितः ॥ ६ ॥

Segmented

अत्रिः उवाच कथितो मे महाभागे गौतमेन महात्मना वैन्यो धर्म-अर्थ-संयुक्तः सत्य-व्रत-समन्वितः

Analysis

Word Lemma Parse
अत्रिः अत्रि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथितो कथय् pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
महाभागे महाभाग pos=a,g=f,c=8,n=s
गौतमेन गौतम pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
वैन्यो वैन्य pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
सत्य सत्य pos=a,comp=y
व्रत व्रत pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s