Original

तं भार्या प्रत्युवाचेदं धर्ममेवानुरुध्यती ।वैन्यं गत्वा महात्मानमर्थयस्व धनं बहु ।स ते दास्यति राजर्षिर्यजमानोऽर्थिने धनम् ॥ ४ ॥

Segmented

तम् भार्या प्रत्युवाच इदम् धर्मम् एव अनुरुध् वैन्यम् गत्वा महात्मानम् अर्थयस्व धनम् बहु स ते दास्यति राजर्षिः यजमानो ऽर्थिने धनम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
एव एव pos=i
अनुरुध् अनुरुध् pos=va,g=f,c=1,n=s,f=part
वैन्यम् वैन्य pos=n,g=m,c=2,n=s
गत्वा गम् pos=vi
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
अर्थयस्व अर्थय् pos=v,p=2,n=s,l=lot
धनम् धन pos=n,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
दास्यति दा pos=v,p=3,n=s,l=lrt
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
यजमानो यज् pos=va,g=m,c=1,n=s,f=part
ऽर्थिने अर्थिन् pos=a,g=m,c=4,n=s
धनम् धन pos=n,g=n,c=2,n=s