Original

तदत्रिर्न्यायतः सर्वं प्रतिगृह्य महामनाः ।प्रत्याजगाम तेजस्वी गृहानेव महातपाः ॥ ३१ ॥

Segmented

तद् अत्रिः न्यायतः सर्वम् प्रतिगृह्य महामनाः प्रत्याजगाम तेजस्वी गृहान् एव महा-तपाः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अत्रिः अत्रि pos=n,g=m,c=1,n=s
न्यायतः न्याय pos=n,g=m,c=5,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
प्रतिगृह्य प्रतिग्रह् pos=vi
महामनाः महामनस् pos=a,g=m,c=1,n=s
प्रत्याजगाम प्रत्यागम् pos=v,p=3,n=s,l=lit
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
गृहान् गृह pos=n,g=m,c=2,n=p
एव एव pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s