Original

दासीसहस्रं श्यामानां सुवस्त्राणामलंकृतम् ।दश कोट्यो हिरण्यस्य रुक्मभारांस्तथा दश ।एतद्ददानि ते विप्र सर्वज्ञस्त्वं हि मे मतः ॥ ३० ॥

Segmented

दासी-सहस्रम् श्यामानाम् सु वस्त्रानाम् अलंकृतम् दश कोट्यो हिरण्यस्य रुक्म-भारान् तथा दश एतद् ददानि ते विप्र सर्व-ज्ञः त्वम् हि मे मतः

Analysis

Word Lemma Parse
दासी दासी pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
श्यामानाम् श्यामा pos=n,g=f,c=6,n=p
सु सु pos=i
वस्त्रानाम् वस्त्र pos=n,g=f,c=6,n=p
अलंकृतम् अलंकृ pos=va,g=n,c=2,n=s,f=part
दश दशन् pos=n,g=n,c=2,n=s
कोट्यो कोटि pos=n,g=f,c=2,n=p
हिरण्यस्य हिरण्य pos=n,g=n,c=6,n=s
रुक्म रुक्म pos=n,comp=y
भारान् भार pos=n,g=m,c=2,n=p
तथा तथा pos=i
दश दशन् pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ददानि दा pos=v,p=1,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part