Original

प्राप्स्यामः फलमत्यन्तं बहुलं निरुपद्रवम् ।अरण्यगमनं क्षिप्रं रोचतां वो गुणाधिकम् ॥ ३ ॥

Segmented

प्राप्स्यामः फलम् अत्यन्तम् बहुलम् निरुपद्रवम् अरण्य-गमनम् क्षिप्रम् रोचताम् वो गुण-अधिकम्

Analysis

Word Lemma Parse
प्राप्स्यामः प्राप् pos=v,p=1,n=p,l=lrt
फलम् फल pos=n,g=n,c=2,n=s
अत्यन्तम् अत्यन्त pos=a,g=n,c=2,n=s
बहुलम् बहुल pos=a,g=n,c=2,n=s
निरुपद्रवम् निरुपद्रव pos=a,g=n,c=2,n=s
अरण्य अरण्य pos=n,comp=y
गमनम् गमन pos=n,g=n,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
रोचताम् रुच् pos=v,p=3,n=s,l=lot
वो त्वद् pos=n,g=,c=4,n=p
गुण गुण pos=n,comp=y
अधिकम् अधिक pos=a,g=n,c=1,n=s