Original

यस्मात्सर्वमनुष्येषु ज्यायांसं मामिहाब्रवीः ।सर्वदेवैश्च विप्रर्षे संमितं श्रेष्ठमेव च ।तस्मात्तेऽहं प्रदास्यामि विविधं वसु भूरि च ॥ २९ ॥

Segmented

यस्मात् सर्व-मनुष्येषु ज्यायांसम् माम् इह अब्रवीः सर्व-देवैः च विप्र-ऋषे संमितम् श्रेष्ठम् एव च तस्मात् ते ऽहम् प्रदास्यामि विविधम् वसु भूरि च

Analysis

Word Lemma Parse
यस्मात् यद् pos=n,g=n,c=5,n=s
सर्व सर्व pos=n,comp=y
मनुष्येषु मनुष्य pos=n,g=m,c=7,n=p
ज्यायांसम् ज्यायस् pos=a,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
इह इह pos=i
अब्रवीः ब्रू pos=v,p=2,n=s,l=lan
सर्व सर्व pos=n,comp=y
देवैः देव pos=n,g=m,c=3,n=p
pos=i
विप्र विप्र pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
संमितम् संमा pos=va,g=m,c=2,n=s,f=part
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
एव एव pos=i
pos=i
तस्मात् तद् pos=n,g=n,c=5,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
प्रदास्यामि प्रदा pos=v,p=1,n=s,l=lrt
विविधम् विविध pos=a,g=n,c=2,n=s
वसु वसु pos=n,g=n,c=2,n=s
भूरि भूरि pos=n,g=n,c=2,n=s
pos=i