Original

मार्कण्डेय उवाच ।ततः स राजा संहृष्टः सिद्धे पक्षे महामनाः ।तमत्रिमब्रवीत्प्रीतः पूर्वं येनाभिसंस्तुतः ॥ २८ ॥

Segmented

मार्कण्डेय उवाच ततः स राजा संहृष्टः सिद्धे पक्षे महामनाः तम् अत्रिम् अब्रवीत् प्रीतः पूर्वम् येन अभिसंस्तुतः

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
संहृष्टः संहृष् pos=va,g=m,c=1,n=s,f=part
सिद्धे सिध् pos=va,g=m,c=7,n=s,f=part
पक्षे पक्ष pos=n,g=m,c=7,n=s
महामनाः महामनस् pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अत्रिम् अत्रि pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
येन यद् pos=n,g=m,c=3,n=s
अभिसंस्तुतः अभिसंस्तु pos=va,g=m,c=1,n=s,f=part