Original

अतो राज्ञः प्रधानत्वं शास्त्रप्रामाण्यदर्शनात् ।उत्तरः सिध्यते पक्षो येन राजेति भाषितम् ॥ २७ ॥

Segmented

अतो राज्ञः प्रधान-त्वम् शास्त्र-प्रामाण्य-दर्शनात् उत्तरः सिध्यते पक्षो येन राजा इति भाषितम्

Analysis

Word Lemma Parse
अतो अतस् pos=i
राज्ञः राजन् pos=n,g=m,c=6,n=s
प्रधान प्रधान pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
शास्त्र शास्त्र pos=n,comp=y
प्रामाण्य प्रामाण्य pos=n,comp=y
दर्शनात् दर्शन pos=n,g=n,c=5,n=s
उत्तरः उत्तर pos=a,g=m,c=1,n=s
सिध्यते सिध् pos=v,p=3,n=s,l=lat
पक्षो पक्ष pos=n,g=m,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
राजा राजन् pos=n,g=m,c=1,n=s
इति इति pos=i
भाषितम् भाष् pos=va,g=n,c=1,n=s,f=part