Original

आदित्यो दिवि देवेषु तमो नुदति तेजसा ।तथैव नृपतिर्भूमावधर्मं नुदते भृशम् ॥ २६ ॥

Segmented

आदित्यो दिवि देवेषु तमो नुदति तेजसा तथा एव नृपतिः भूमौ अधर्मम् नुदते भृशम्

Analysis

Word Lemma Parse
आदित्यो आदित्य pos=n,g=m,c=1,n=s
दिवि दिव् pos=n,g=m,c=7,n=s
देवेषु देव pos=n,g=m,c=7,n=p
तमो तमस् pos=n,g=n,c=2,n=s
नुदति नुद् pos=v,p=3,n=s,l=lat
तेजसा तेजस् pos=n,g=n,c=3,n=s
तथा तथा pos=i
एव एव pos=i
नृपतिः नृपति pos=n,g=m,c=1,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
नुदते नुद् pos=v,p=3,n=s,l=lat
भृशम् भृशम् pos=i