Original

सत्यमन्युर्युधाजीवः सत्यधर्मप्रवर्तकः ।अधर्मादृषयो भीता बलं क्षत्रे समादधन् ॥ २५ ॥

Segmented

सत्य-मन्युः युधाजीवः सत्य-धर्म-प्रवर्तकः अधर्माद् ऋषयो भीता बलम् क्षत्रे समादधन्

Analysis

Word Lemma Parse
सत्य सत्य pos=a,comp=y
मन्युः मन्यु pos=n,g=m,c=1,n=s
युधाजीवः युधाजीव pos=n,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
धर्म धर्म pos=n,comp=y
प्रवर्तकः प्रवर्तक pos=a,g=m,c=1,n=s
अधर्माद् अधर्म pos=n,g=m,c=5,n=s
ऋषयो ऋषि pos=n,g=m,c=1,n=p
भीता भी pos=va,g=m,c=1,n=p,f=part
बलम् बल pos=n,g=n,c=2,n=s
क्षत्रे क्षत्र pos=n,g=n,c=7,n=s
समादधन् समाधा pos=v,p=3,n=p,l=lan