Original

पुरायोनिर्युधाजिच्च अभिया मुदितो भवः ।स्वर्णेता सहजिद्बभ्रुरिति राजाभिधीयते ॥ २४ ॥

Segmented

पुरायोनिः युधाजित् च अभिया मुदितो स्वर्णेता सहजिद् बभ्रुः इति राजा अभिधीयते

Analysis

Word Lemma Parse
पुरायोनिः पुरायोनि pos=a,g=m,c=1,n=s
युधाजित् युधाजित् pos=a,g=m,c=1,n=s
pos=i
अभिया मुद् pos=va,g=m,c=1,n=s,f=part
मुदितो भव pos=n,g=m,c=1,n=s
स्वर्णेता स्वर्णेतृ pos=a,g=m,c=1,n=s
सहजिद् सहजित् pos=a,g=m,c=1,n=s
बभ्रुः बभ्रु pos=n,g=m,c=1,n=s
इति इति pos=i
राजा राजन् pos=n,g=m,c=1,n=s
अभिधीयते अभिधा pos=v,p=3,n=s,l=lat