Original

प्रजापतिर्विराट्सम्राट्क्षत्रियो भूपतिर्नृपः ।य एभिः स्तूयते शब्दैः कस्तं नार्चितुमर्हति ॥ २३ ॥

Segmented

प्रजापतिः विराट् सम्राट् क्षत्रियो भूपतिः नृपः य एभिः स्तूयते शब्दैः कस् तम् न अर्चितुम् अर्हति

Analysis

Word Lemma Parse
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
विराट् विराज् pos=n,g=m,c=1,n=s
सम्राट् सम्राज् pos=n,g=m,c=1,n=s
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
भूपतिः भूपति pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
यद् pos=n,g=m,c=1,n=s
एभिः इदम् pos=n,g=m,c=3,n=p
स्तूयते स्तु pos=v,p=3,n=s,l=lat
शब्दैः शब्द pos=n,g=m,c=3,n=p
कस् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
अर्चितुम् अर्च् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat