Original

सनत्कुमार उवाच ।ब्रह्म क्षत्रेण सहितं क्षत्रं च ब्रह्मणा सह ।राजा वै प्रथमो धर्मः प्रजानां पतिरेव च ।स एव शक्रः शुक्रश्च स धाता स बृहस्पतिः ॥ २२ ॥

Segmented

सनत्कुमार उवाच ब्रह्म क्षत्रेण सहितम् क्षत्रम् च ब्रह्मणा सह राजा वै प्रथमो धर्मः प्रजानाम् पतिः एव च स एव शक्रः शुक्रः च स धाता स बृहस्पतिः

Analysis

Word Lemma Parse
सनत्कुमार सनत्कुमार pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
क्षत्रेण क्षत्र pos=n,g=n,c=3,n=s
सहितम् सहित pos=a,g=n,c=1,n=s
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
pos=i
ब्रह्मणा ब्रह्मन् pos=n,g=n,c=3,n=s
सह सह pos=i
राजा राजन् pos=n,g=m,c=1,n=s
वै वै pos=i
प्रथमो प्रथम pos=a,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
पतिः पति pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
शक्रः शक्र pos=n,g=m,c=1,n=s
शुक्रः शुक्र pos=n,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
धाता धातृ pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s