Original

स च तेषां वचः श्रुत्वा यथातत्त्वं महातपाः ।प्रत्युवाचाथ तानेवं धर्मार्थसहितं वचः ॥ २१ ॥

Segmented

स च तेषाम् वचः श्रुत्वा यथातत्त्वम् महा-तपाः प्रत्युवाच अथ तान् एवम् धर्म-अर्थ-सहितम् वचः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
यथातत्त्वम् यथातत्त्वम् pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
तान् तद् pos=n,g=m,c=2,n=p
एवम् एवम् pos=i
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
सहितम् सहित pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s