Original

भूयोऽथ नानुरुध्यत्स धर्मव्यक्तिनिदर्शनात् ।संचिन्त्य स महातेजा वनमेवान्वरोचयत् ।धर्मपत्नीं समाहूय पुत्रांश्चेदमुवाच ह ॥ २ ॥

Segmented

भूयो ऽथ न अनुरुध्यत् स धर्म-व्यक्ति-निदर्शनात् संचिन्त्य स महा-तेजाः वनम् एव अन्वरोचयत् धर्मपत्नीम् समाहूय पुत्रांः च इदम् उवाच ह

Analysis

Word Lemma Parse
भूयो भूयस् pos=i
ऽथ अथ pos=i
pos=i
अनुरुध्यत् अनुरुध् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
व्यक्ति व्यक्ति pos=n,comp=y
निदर्शनात् निदर्शन pos=n,g=n,c=5,n=s
संचिन्त्य संचिन्तय् pos=vi
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
वनम् वन pos=n,g=n,c=2,n=s
एव एव pos=i
अन्वरोचयत् अनुरोचय् pos=v,p=3,n=s,l=lan
धर्मपत्नीम् धर्मपत्नी pos=n,g=f,c=2,n=s
समाहूय समाह्वा pos=vi
पुत्रांः पुत्र pos=n,g=m,c=2,n=p
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i