Original

अथाब्रवीत्सदस्यांस्तु गौतमो मुनिसत्तमान् ।आवयोर्व्याहृतं प्रश्नं शृणुत द्विजपुंगवाः ।वैन्यो विधातेत्याहात्रिरत्र नः संशयो महान् ॥ १९ ॥

Segmented

अथ अब्रवीत् सदस्यांस् तु गौतमो मुनि-सत्तमान् आवयोः व्याहृतम् प्रश्नम् शृणुत द्विज-पुंगवाः वैन्यो विधाता इति आह अत्रिः अत्र नः संशयो महान्

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सदस्यांस् सदस्य pos=n,g=m,c=2,n=p
तु तु pos=i
गौतमो गौतम pos=n,g=m,c=1,n=s
मुनि मुनि pos=n,comp=y
सत्तमान् सत्तम pos=a,g=m,c=2,n=p
आवयोः मद् pos=n,g=,c=6,n=d
व्याहृतम् व्याहृ pos=va,g=m,c=2,n=s,f=part
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
शृणुत श्रु pos=v,p=2,n=p,l=lot
द्विज द्विज pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=8,n=p
वैन्यो वैन्य pos=n,g=m,c=1,n=s
विधाता विधातृ pos=n,g=m,c=1,n=s
इति इति pos=i
आह अह् pos=v,p=3,n=s,l=lit
अत्रिः अत्रि pos=n,g=m,c=1,n=s
अत्र अत्र pos=i
नः मद् pos=n,g=,c=6,n=p
संशयो संशय pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s