Original

ततः परमधर्मात्मा काश्यपः सर्वधर्मवित् ।विवादिनावनुप्राप्तौ तावुभौ प्रत्यवेदयत् ॥ १८ ॥

Segmented

ततः परम-धर्म-आत्मा काश्यपः सर्व-धर्म-विद् विवादिनः अनुप्राप्तौ तौ उभौ प्रत्यवेदयत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
परम परम pos=a,comp=y
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
काश्यपः काश्यप pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
विवादिनः विवादिन् pos=a,g=m,c=2,n=d
अनुप्राप्तौ अनुप्राप् pos=va,g=m,c=2,n=d,f=part
तौ तद् pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
प्रत्यवेदयत् प्रतिवेदय् pos=v,p=3,n=s,l=lan