Original

प्रवेशः केन दत्तोऽयमनयोर्वैन्यसंसदि ।उच्चैः समभिभाषन्तौ केन कार्येण विष्ठितौ ॥ १७ ॥

Segmented

प्रवेशः केन दत्तो ऽयम् अनयोः वैन्य-संसदि उच्चैः समभिभाषन्तौ केन कार्येण विष्ठितौ

Analysis

Word Lemma Parse
प्रवेशः प्रवेश pos=n,g=m,c=1,n=s
केन pos=n,g=m,c=3,n=s
दत्तो दा pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
अनयोः इदम् pos=n,g=m,c=6,n=d
वैन्य वैन्य pos=n,comp=y
संसदि संसद् pos=n,g=f,c=7,n=s
उच्चैः उच्चैस् pos=i
समभिभाषन्तौ समभिभाष् pos=va,g=m,c=1,n=d,f=part
केन pos=n,g=n,c=3,n=s
कार्येण कार्य pos=n,g=n,c=3,n=s
विष्ठितौ विष्ठा pos=va,g=m,c=1,n=d,f=part