Original

मार्कण्डेय उवाच ।विवदन्तौ तथा तौ तु मुनीनां दर्शने स्थितौ ।ये तस्य यज्ञे संवृत्तास्तेऽपृच्छन्त कथं त्विमौ ॥ १६ ॥

Segmented

मार्कण्डेय उवाच विवदन्तौ तथा तौ तु मुनीनाम् दर्शने स्थितौ ये तस्य यज्ञे संवृत्ताः ते ऽपृच्छन्त कथम् तु इमौ

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विवदन्तौ विवद् pos=va,g=m,c=1,n=d,f=part
तथा तथा pos=i
तौ तद् pos=n,g=m,c=1,n=d
तु तु pos=i
मुनीनाम् मुनि pos=n,g=m,c=6,n=p
दर्शने दर्शन pos=n,g=n,c=7,n=s
स्थितौ स्था pos=va,g=m,c=1,n=d,f=part
ये यद् pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
संवृत्ताः संवृत् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
ऽपृच्छन्त प्रच्छ् pos=v,p=3,n=p,l=lan
कथम् कथम् pos=i
तु तु pos=i
इमौ इदम् pos=n,g=m,c=1,n=d