Original

न वेत्थ परमं धर्मं न चावैषि प्रयोजनम् ।बालस्त्वमसि मूढश्च वृद्धः केनापि हेतुना ॥ १५ ॥

Segmented

न वेत्थ परमम् धर्मम् न च अवैषि प्रयोजनम् बालः त्वम् असि मूढः च वृद्धः केन अपि हेतुना

Analysis

Word Lemma Parse
pos=i
वेत्थ विद् pos=v,p=2,n=s,l=lit
परमम् परम pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
pos=i
अवैषि अवे pos=v,p=2,n=s,l=lat
प्रयोजनम् प्रयोजन pos=n,g=n,c=2,n=s
बालः बाल pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
मूढः मुह् pos=va,g=m,c=1,n=s,f=part
pos=i
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
केन pos=n,g=m,c=3,n=s
अपि अपि pos=i
हेतुना हेतु pos=n,g=m,c=3,n=s