Original

गौतम उवाच ।जानामि नाहं मुह्यामि त्वं विवक्षुर्विमुह्यसे ।स्तोष्यसेऽभ्युदयप्रेप्सुस्तस्य दर्शनसंश्रयात् ॥ १४ ॥

Segmented

गौतम उवाच जानामि न अहम् मुह्यामि त्वम् विवक्षुः विमुह्यसे स्तोष्यसे अभ्युदय-प्रेप्सुः तस्य दर्शन-संश्रयात्

Analysis

Word Lemma Parse
गौतम गौतम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जानामि ज्ञा pos=v,p=1,n=s,l=lat
pos=i
अहम् मद् pos=n,g=,c=1,n=s
मुह्यामि मुह् pos=v,p=1,n=s,l=lat
त्वम् त्व pos=n,g=n,c=2,n=s
विवक्षुः विवक्षु pos=a,g=m,c=1,n=s
विमुह्यसे विमुह् pos=v,p=2,n=s,l=lat
स्तोष्यसे स्तु pos=v,p=2,n=s,l=lrt
अभ्युदय अभ्युदय pos=n,comp=y
प्रेप्सुः प्रेप्सु pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
दर्शन दर्शन pos=n,comp=y
संश्रयात् संश्रय pos=n,g=m,c=5,n=s