Original

अथात्रिरपि राजेन्द्र गौतमं प्रत्यभाषत ।अयमेव विधाता च यथैवेन्द्रः प्रजापतिः ।त्वमेव मुह्यसे मोहान्न प्रज्ञानं तवास्ति ह ॥ १३ ॥

Segmented

अथ अत्रिः अपि राज-इन्द्र गौतमम् प्रत्यभाषत अयम् एव विधाता च यथा एव इन्द्रः प्रजापतिः त्वम् एव मुह्यसे मोहान् न प्रज्ञानम् ते अस्ति ह

Analysis

Word Lemma Parse
अथ अथ pos=i
अत्रिः अत्रि pos=n,g=m,c=1,n=s
अपि अपि pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
गौतमम् गौतम pos=n,g=m,c=2,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
अयम् इदम् pos=n,g=m,c=1,n=s
एव एव pos=i
विधाता विधातृ pos=n,g=m,c=1,n=s
pos=i
यथा यथा pos=i
एव एव pos=i
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
मुह्यसे मुह् pos=v,p=2,n=s,l=lat
मोहान् मोह pos=n,g=m,c=5,n=s
pos=i
प्रज्ञानम् प्रज्ञान pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i