Original

तमब्रवीदृषिस्तत्र वचः क्रुद्धो महातपाः ।मैवमत्रे पुनर्ब्रूया न ते प्रज्ञा समाहिता ।अत्र नः प्रथमं स्थाता महेन्द्रो वै प्रजापतिः ॥ १२ ॥

Segmented

तम् अब्रवीद् ऋषिः तत्र वचः क्रुद्धो महा-तपाः मा एवम् अत्रे पुनः ब्रूया न ते प्रज्ञा समाहिता अत्र नः प्रथमम् स्थाता महा-इन्द्रः वै प्रजापतिः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
ऋषिः ऋषि pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
वचः वचस् pos=n,g=n,c=2,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
मा मा pos=i
एवम् एवम् pos=i
अत्रे अत्रि pos=n,g=m,c=8,n=s
पुनः पुनर् pos=i
ब्रूया ब्रू pos=v,p=2,n=s,l=vidhilin
pos=i
ते त्वद् pos=n,g=,c=6,n=s
प्रज्ञा प्रज्ञा pos=n,g=f,c=1,n=s
समाहिता समाधा pos=va,g=f,c=1,n=s,f=part
अत्र अत्र pos=i
नः मद् pos=n,g=,c=6,n=p
प्रथमम् प्रथम pos=a,g=n,c=2,n=s
स्थाता स्था pos=v,p=3,n=s,l=lrt
महा महत् pos=a,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
वै वै pos=i
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s