Original

राजन्वैन्य त्वमीशश्च भुवि त्वं प्रथमो नृपः ।स्तुवन्ति त्वां मुनिगणास्त्वदन्यो नास्ति धर्मवित् ॥ ११ ॥

Segmented

राजन् वैन्य त्वम् ईशः च भुवि त्वम् प्रथमो नृपः स्तुवन्ति त्वाम् मुनि-गणाः त्वद्-अन्यः न अस्ति धर्म-विद्

Analysis

Word Lemma Parse
राजन् राजन् pos=n,g=m,c=8,n=s
वैन्य वैन्य pos=n,g=m,c=8,n=s
त्वम् त्व pos=n,g=n,c=2,n=s
ईशः ईश pos=n,g=m,c=1,n=s
pos=i
भुवि भू pos=n,g=f,c=7,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रथमो प्रथम pos=a,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
स्तुवन्ति स्तु pos=v,p=3,n=p,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
मुनि मुनि pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
त्वद् त्वद् pos=n,comp=y
अन्यः अन्य pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s