Original

मार्कण्डेय उवाच ।एवमुक्त्वा जगामाशु वैन्ययज्ञं महातपाः ।गत्वा च यज्ञायतनमत्रिस्तुष्टाव तं नृपम् ॥ १० ॥

Segmented

मार्कण्डेय उवाच एवम् उक्त्वा जगाम आशु वैन्य-यज्ञम् महा-तपाः गत्वा च यज्ञ-आयतनम् अत्रिस् तुष्टाव तम् नृपम्

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
जगाम गम् pos=v,p=3,n=s,l=lit
आशु आशु pos=a,g=n,c=2,n=s
वैन्य वैन्य pos=n,comp=y
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
pos=i
यज्ञ यज्ञ pos=n,comp=y
आयतनम् आयतन pos=n,g=n,c=2,n=s
अत्रिस् अत्रि pos=n,g=m,c=1,n=s
तुष्टाव स्तु pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s