Original

मार्कण्डेय उवाच ।भूय एव तु माहात्म्यं ब्राह्मणानां निबोध मे ।वैन्यो नामेह राजर्षिरश्वमेधाय दीक्षितः ।तमत्रिर्गन्तुमारेभे वित्तार्थमिति नः श्रुतम् ॥ १ ॥

Segmented

मार्कण्डेय उवाच भूय एव तु माहात्म्यम् ब्राह्मणानाम् निबोध मे वैन्यो नाम इह राजर्षिः अश्वमेधाय दीक्षितः तम् अत्रिः गन्तुम् आरेभे वित्त-अर्थम् इति नः श्रुतम्

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भूय भूयस् pos=i
एव एव pos=i
तु तु pos=i
माहात्म्यम् माहात्म्य pos=n,g=n,c=2,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
वैन्यो वैन्य pos=n,g=m,c=1,n=s
नाम नाम pos=i
इह इह pos=i
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
अश्वमेधाय अश्वमेध pos=n,g=m,c=4,n=s
दीक्षितः दीक्ष् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
अत्रिः अत्रि pos=n,g=m,c=1,n=s
गन्तुम् गम् pos=vi
आरेभे आरभ् pos=v,p=3,n=s,l=lit
वित्त वित्त pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part