Original

कस्यायमिति ते सर्वे मार्गमाणास्ततस्ततः ।जग्मुश्चारिष्टनेमेस्ते तार्क्ष्यस्याश्रममञ्जसा ॥ ८ ॥

Segmented

कस्य अयम् इति ते सर्वे मार्गमाणास् ततस् ततः जग्मुः च अरिष्टनेमि ते तार्क्ष्यस्य आश्रमम् अञ्जसा

Analysis

Word Lemma Parse
कस्य pos=n,g=m,c=6,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
मार्गमाणास् मार्ग् pos=va,g=m,c=1,n=p,f=part
ततस् ततस् pos=i
ततः ततस् pos=i
जग्मुः गम् pos=v,p=3,n=p,l=lit
pos=i
अरिष्टनेमि अरिष्टनेमि pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
तार्क्ष्यस्य तार्क्ष्य pos=n,g=m,c=6,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
अञ्जसा अञ्जसा pos=i