Original

तं चापि हिंसितं तात मुनिं मूलफलाशिनम् ।श्रुत्वा दृष्ट्वा च ते तत्र बभूवुर्दीनमानसाः ॥ ७ ॥

Segmented

तम् च अपि हिंसितम् तात मुनिम् मूल-फल-आशिनम् श्रुत्वा दृष्ट्वा च ते तत्र बभूवुः दीन-मानसाः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
हिंसितम् हिंस् pos=va,g=m,c=2,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
मुनिम् मुनि pos=n,g=m,c=2,n=s
मूल मूल pos=n,comp=y
फल फल pos=n,comp=y
आशिनम् आशिन् pos=a,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
दृष्ट्वा दृश् pos=vi
pos=i
ते तद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
बभूवुः भू pos=v,p=3,n=p,l=lit
दीन दीन pos=a,comp=y
मानसाः मानस pos=n,g=m,c=1,n=p