Original

राज्ञां राजीवनेत्रोसौ कुमारः पृथिवीपते ।तेषां च तद्यथावृत्तं कथयामास वै तदा ॥ ६ ॥

Segmented

राज्ञाम् राजीव-नेत्रः ऽसौ कुमारः पृथिवीपते तेषाम् च तद् यथावृत्तम् कथयामास वै तदा

Analysis

Word Lemma Parse
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
राजीव राजीव pos=n,comp=y
नेत्रः नेत्र pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
कुमारः कुमार pos=n,g=m,c=1,n=s
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
तद् तद् pos=n,g=n,c=2,n=s
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
कथयामास कथय् pos=v,p=3,n=s,l=lit
वै वै pos=i
तदा तदा pos=i