Original

व्यथितः कर्म तत्कृत्वा शोकोपहतचेतनः ।जगाम हैहयानां वै सकाशं प्रथितात्मनाम् ॥ ५ ॥

Segmented

व्यथितः कर्म तत् कृत्वा शोक-उपहत-चेतनः जगाम हैहयानाम् वै सकाशम् प्रथय्-आत्मनाम्

Analysis

Word Lemma Parse
व्यथितः व्यथ् pos=va,g=m,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
शोक शोक pos=n,comp=y
उपहत उपहन् pos=va,comp=y,f=part
चेतनः चेतना pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
हैहयानाम् हैहय pos=n,g=m,c=6,n=p
वै वै pos=i
सकाशम् सकाश pos=n,g=m,c=2,n=s
प्रथय् प्रथय् pos=va,comp=y,f=part
आत्मनाम् आत्मन् pos=n,g=m,c=6,n=p