Original

चरमाणस्तु सोऽरण्ये तृणवीरुत्समावृते ।कृष्णाजिनोत्तरासङ्गं ददर्श मुनिमन्तिके ।स तेन निहतोऽरण्ये मन्यमानेन वै मृगम् ॥ ४ ॥

Segmented

चरमाणस् तु सो ऽरण्ये तृण-वीरुध्-समावृते कृष्ण-अजिन-उत्तरासङ्गम् ददर्श मुनिम् अन्तिके स तेन निहतो ऽरण्ये मन्यमानेन वै मृगम्

Analysis

Word Lemma Parse
चरमाणस् चर् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽरण्ये अरण्य pos=n,g=n,c=7,n=s
तृण तृण pos=n,comp=y
वीरुध् वीरुध् pos=n,comp=y
समावृते समावृ pos=va,g=n,c=7,n=s,f=part
कृष्ण कृष्ण pos=a,comp=y
अजिन अजिन pos=n,comp=y
उत्तरासङ्गम् उत्तरासङ्ग pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
मुनिम् मुनि pos=n,g=m,c=2,n=s
अन्तिके अन्तिक pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
ऽरण्ये अरण्य pos=n,g=n,c=7,n=s
मन्यमानेन मन् pos=va,g=m,c=3,n=s,f=part
वै वै pos=i
मृगम् मृग pos=n,g=m,c=2,n=s