Original

एवमस्त्विति ते सर्वे प्रतिपूज्य महामुनिम् ।स्वदेशमगमन्हृष्टा राजानो भरतर्षभ ॥ २१ ॥

Segmented

एवम् अस्तु इति ते सर्वे प्रतिपूज्य महा-मुनिम् स्व-देशम् अगमन् हृष्टा राजानो भरत-ऋषभ

Analysis

Word Lemma Parse
एवम् एवम् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रतिपूज्य प्रतिपूजय् pos=vi
महा महत् pos=a,comp=y
मुनिम् मुनि pos=n,g=m,c=2,n=s
स्व स्व pos=a,comp=y
देशम् देश pos=n,g=m,c=2,n=s
अगमन् गम् pos=v,p=3,n=p,l=lun
हृष्टा हृष् pos=va,g=m,c=1,n=p,f=part
राजानो राजन् pos=n,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s