Original

एवमुक्तः स भगवान्मार्कण्डेयो महातपाः ।उवाच सुमहातेजाः सर्वशास्त्रविशारदः ॥ २ ॥

Segmented

एवम् उक्तवान् स भगवान् मार्कण्डेयो महा-तपाः उवाच सु महा-तेजाः सर्व-शास्त्र-विशारदः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
मार्कण्डेयो मार्कण्डेय pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सु सु pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s